शिव षडक्षर स्तोत्रम् Shiva Shadakshar Stotram

शिव षडक्षर स्तोत्रम् Shiva Shadakshar Stotram

शिव षडक्षर स्तोत्रम् Shiva Shadakshar Stotram

ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥

 

नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
नरा नमंति देवेशं नकाराय नमो नमः ॥२॥

 

महादेवं महात्मानं महाध्यानं परायणम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥

 

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥

 

वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥

 

यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥

 

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥

 

 

Omkaram bindu samyuktam nityam dhyayanti yoginah
Kamadam mokshadam chaiva Omkaraya namo namah ॥1॥

Namanti rishayo deva namantyapsarasanganaa
Nara namanti devesham nakaraya namonamah ॥2॥

Mahadevam mahatmanam mahadhyanam parayanam
Maha papa haram devam makaraya namo namah ॥3॥

Shivam shantam jagannatham lokanugraha karakam
Shivameka padam nityam shikaraya namo namah ॥4॥

Vahanam vrishabho yasya vasuki kantha bhooshanam
Vame shakti dharam devam vakaraya namo namah ॥5॥

Yatra yatra sthito deva sarva vyapi maheswarah
Yoguru sarva devanam yakaraya namo namah॥6॥

Ssaddakssaram-Idam Stotram Yah Patthe-Shiva-Samnidhau
Shiva-Lokam-Avaapnoti Shivena Saha Modate ॥7॥


Leave a Reply

Your email address will not be published. Required fields are marked *